Background listening
SA RE GA MA PA GA MA PA PA GA MA PA DA NI DA PA MA
Om Parama Prema Rupaya Namaha
Om Parama Prema Rupaya Namaha
Om Parama Prema Rupaya Namaha
Om Parama Prema Rupaya Namaha
Om Parama Prema Rupaya Namaha
OM Hum Hanumate Vijayam
Sarva Mangala Mangalyei
Shive Sarvartha Sadhike
Sharanye Triambake
Gauri Narayani Namostute
Charan sat sat parasanhaar
Pudja sat sat sevadaar
Darshan sat sat peykhanar
Nam sat sat dhiavanhaar
Aap sat sat sabh dhaari
Apey goon aapey goonkaari
Shabd sat sat prabh baktaa
Surat sat sat jas sunataa
Bujhanhahaar kao sat sabh hoi
Nanak sat sat rabh soi
Namaa miisha mishaana-nirvaana rupam
vibhum vyaapakam brahma-veda-svaroopam
nijam nirgunam nirvikalpam niriham
chidaakaasha maakaasha-vaasam bhaje ham
niraakaara monkaara-moolam turiiyam
giraa gnaana gotiita miisham giriisham
karaalam mahaa-kaala-kaalam krpaalam
gunaagaara samsara paaram nato ham
tushaa raadri-sankaasha-gauram gabhiram
manobhuta-koti prabha sri sariram
sphuran mauli-kallolini-charu-ganga
lasad-bhaala-balendu kanthe bhujangaa
chalatkundalam bhru sunetram visalam
prasannaa-nanam nila-kantham dayaalam
mrgadhisa charmaambaram mundamaalam
priyam sankaram sarvanaatham bhajaami
pracandam prakrstam pragalbham paresham
akhandam ajam bhaanukoti-prakaasam
trayah-shula-nirmulanam shula-paanim
bhaje ham bhavaani-patim bhaava-gamyam
kalaatitata-kalyaana-kalpanta-kaari
sadaa sajjanaa-nanda-daataa purarih
chidaananda-sandoha-mohaapahaari
prasida praslda prabho manmathaarih
na yaavad umaanaatha-paadaaravindam
bhajantiha loke parevaa naraanam
na taavat-sukham shaanti-santaapa-naasham
praslda prabho sarva bhutaa-dhivaasam
na janaami yogam japam naiva pujam
nato ham sadaa sarvadaa sambhu tubhyam
jaraa janma-duhkhaugha taatapya maanam
prabho paahi apan-namaamisha shambho
rudrastakam idam proktam viprena haratosaye
ye pathanti nara bhaktya tesam sambhuh prasidati
karpoora gauram karunaavataaram samsaara saaram bhujagendra haaram
sadaavasantam hridayaara vinde bhavam bhavaani sahitam namaami
Shambho Sadaa Shiva!
Pritam bhagauti simar ke Gur Nanak lai dhia
Fir Angard Gur Tei Amar Das Ram Dase hoi saha-e
Aridzhan Hargobind no simarau Siri Har Rae
Siri Har Krishan dhia-i-e jis dithe sabh dukh dzha-e
Teij Bahadur simari-e ghar nau nidh ave dha-e
Sabh thai ho-e saha-e
Dasvey patishah Siri Guru Gobind Singh Sahib Ji sabh tha-I ho-e saha-e
Dhan dhan SIRI Guru Granth Sahib Dzhi dey path didar da dhian dhar key bolo dzhi Va-hey Guru
Jai radha madhav
Jai kunj vihari
Jai gopi jana vallabh
Jai gire balihari
Om Shri Ram Jay Ram
1. sucharu vaktra mandalam sukarna ratna kundalam sucharchitanga chandanam namami nanda-nandanam
2. sudirgha netra pankajam sikhi sikhanda murdhajam ananga koti mohanam namami nanda-nandanam
3. sunasikagra mauktikam svacchanda danta panktikam navambudanga chikkanam namami nanda-nandanam
4. karena venu ranjitam gati karindra ganjitam dukula pita shobhanam namami nanda-nandanam
5. tribhanga deha sundaram nakha dyuti sudhakaram amulya ratna bhusanam namami nanda-nandanam
6. sugandha anga saurabham uroviraji kaustubham sphuracchri vatsalanchanam namami nanda-nandanam
7. vrindavana sunagaram vilasanuga vasasam surendra garva mochanam namami nanda-nandanam
8. vrajangana sunayakam sada sukha pradayakam jagan manah pralobhanam namami nanda-nandanam
9. sri nanda-nandanastakam pathed ya shraddhayanvitah tared bhavabdhim dustaram labhet tadanghri-yugmakam
Hare Krishna Hare Krishna
Krishna Krishna Hare Hare
Hare Rama Hare Rama
Rama Rama Hare Hare
OM Kala Vide Namaha
Prabhu more avagun chit na dharo
samdarshi hai naam tiharo chahe to paar karo
ek nadiya ek naar kahave mailo neer bharo
jab dou mil ke ek baran bhaye sursari naam paryo
ek loha pooja mein raakhat ek ghar badhik paryo
paaras gun avagun nahi chitvat Kanchan karat kharo
ek jeev ek brahma kahave Sur Shyam jhagaro
abki ber mohi paar utaaro nahi pan jaat taryo
Жми лайк!
комментарии